QR Code
पञ्चमुखी हनुमत् कवच -  Panchamukhi Hanumat Kavacha PDF

पञ्चमुखी हनुमत् कवच - Panchamukhi Hanumat Kavacha PDF Upayogi Books

by Unknown
(0 Reviews) September 25, 2023
Guru parampara

Latest Version

Update
September 25, 2023
Writer/Publiser
Unknown
Categories
Stotras
Language
Sanskrit
File Size
306 KB
Downloads
47
License
Free
Download Now (306 KB)

More About पञ्चमुखी हनुमत् कवच - Panchamukhi Hanumat Kavacha PDF Free PDF Download

श्री हनुमान कवच अपने आप में भगवान् की शक्ति रखता है जिसके प्रभाव से बुराई पर जीत होती है, साथ ही बड़ी से बड़ी नकारात्मक शक्तियाँ भी साधक से दूर हो जाती है। यह पाठ साधक को भयानक से भयानक स्थिति से भी बाहर निकलने में सहायक है।

पञ्चमुखी हनुमत् कवच -  Panchamukhi Hanumat Kavacha PDF

ॐ अस्य श्री पञ्चमुखहनुमत् मन्त्रस्य श्रीरामचन्द्र ऋषि: अनुष्टुपछन्दः पञ्चमुख वीर हनुमान देवता हनुमान इति बीजं वायुपुत्रः इति शक्तिः अंजनी सूत इति कीलकम श्रीरामदूत हनुमत प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

ॐ अंजनी सुताए अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।

ॐ रुद्रमूर्तये तर्जने भयाम नमः । शिरसे स्वाहा ।

ॐ वायु पुत्राये तर्जनीभ्यां नमः । शिखायै वौषट ।

ॐ अग्निगर्भये अनामिकाभ्यां नमः । कवचाय हुम् ।

ॐ रामदूताय कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट ।

ॐ पंचमुख हनुमते करतलेपृष्ठाभ्यां नमः ।अस्त्राय फट ।


इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।

एकवारं जपे स्त्रोत्रं सर्वशत्रुनिवारणम् ।।

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।

त्रिवारं च पठेत नित्यं सर्वसंपत्करं शुभम ।।

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।

पञ्चवारं पठेन्नित्यं सर्वलोक वशमकरम् ।।


षड्वारं तु पठेन्नित्यं सर्वदेव वशमकरम् ।

सप्तवारं पठेन्नित्यं सौभाग्यदायकम् ।।

अष्टवारं पठेन्नित्यं सर्व अष्टकामार्थसिद्धिदम् ।

नववारं पठेन्नित्यं सर्वैश्वर्य प्रदायकम् ।।

दशवारं च पठेन्नित्यं त्रैलोक्य ज्ञानदर्शनम् ।

एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ।।


।। ओम श्रीपंचमुखहनुमंताय आंजनेयाय नमो नम: ।।

।। श्रीपञ्चमुखी हनुमत्कवच समाप्तं ।।

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.