QR Code
क्षेत्रपाल मण्डल पुजन विधि- Kshetrapal Mandal PDF

क्षेत्रपाल मण्डल पुजन विधि- Kshetrapal Mandal PDF

by आचार्य अखिलेश द्विवेदी
(0 Reviews) September 14, 2023
Guru parampara

Latest Version

Update
September 14, 2023
Writer/Publiser
आचार्य अखिलेश द्विवेदी
Categories
Karmakanda
Downloads
6,851
License
Free
Download Now

More About क्षेत्रपाल मण्डल पुजन विधि- Kshetrapal Mandal PDF Free PDF Download

संकल्प अद्यपूर्वोच्चारित एवं शुभ पुण्य तिथी मया प्रारब्धस्य अमुक कर्मणांगत्वेन अस्मिन क्षेत्रपाल पीठे मध्य क्षेत्रपाल पूजन पूर्वकं एकोन पंचाशत् क्षेत्रपाल देवानां स्थापन प्रतिष्ठा पूजनानि करिष्ये ।

क्षेत्रपाल मण्डल पुजन विधि- Kshetrapal Mandal PDF

क्षेत्रपाल मण्डल

॥ मध्य चतुरो अष्टदल पद्ये क्षेत्रपाल मुर्ति नाधाय क्षेत्रपालं स्थापयेत् ॥


संकल्प

अद्यपूर्वोच्चारित एवं शुभ पुण्य तिथी मया प्रारब्धस्य अमुक कर्मणांगत्वेन अस्मिन क्षेत्रपाल पीठे मध्य क्षेत्रपाल पूजन पूर्वकं एकोन पंचाशत् क्षेत्रपाल देवानां स्थापन प्रतिष्ठा पूजनानि करिष्ये ।

1. क्षेत्रपालाय

ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवी मनु ।

ये अन्तिरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ ॐ भूर्भुवः स्वः क्षेत्रपालाय नमः। क्षेत्रपालम् आवाह्यामि स्थापयामि ।

भो क्षेत्रपाल इहागच्छ इहतिष्ठ ।


॥ पूर्व दिशा- प्रथम कोष्टक ( ईशान कोण से पूजा करते हुवे )


1. अजराय

ॐ पावकया यश्चितयन्त्या कृपा क्षामन्त्र रुच 5 उषसो नभानुना ।

तूर्वन्न यामन्नेतशस्य नू रण 5 आ यो घृणे न ततृषाणो अजरः ॥ ॐ भुर्भुवः स्वः अजराय नमः । अजरम् आवाह्यामि स्थापयामि । भो अजर इहागच्छ इहतिष्ठ ।


22. व्याकाय

ॐ प्रथमा वा सरथिना सुवर्णा देवी पश्यन्तौ भुवनानि विश्वा । अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥ ॐ भूर्भुवः स्वः व्यापकाय नमः । व्यापकम् आवाह्यामि स्थापयामि । भो व्यापक इहागच्छ इहतिष्ठ ।


3. इन्द्रचौराय

ॐ इन्द्रस्य वज्रो मरुतामनीक मित्रस्य गर्भो वरुणस्य नाभिः । सेमान्नो हव्यदाति जुषाणो देव रथ प्रति हव्या गृभाय ॥ ॐ भूर्भुवः स्वः इन्द्रचौराय नमः । इन्द्रचौरम् आवाह्यामि स्थापयामि । भो इन्द्रचौर इहागच्छ इहतिष्ठ ।


4. इन्द्रमूर्तये

ॐ एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यकैः । स न स्तुतो वीरवद्धात गोमद्यूयं पात स्वस्तिभिः सदा नः ॥

• ॐ भूर्भुवः स्वः इन्द्रमूर्तये नमः । इन्द्रमूर्तिम् आवाह्यामि स्थापयामि । भो इन्द्रमूर्ते इहागच्छ इहतिष्ठ ।


5. उक्षाय

ॐ उक्षा समुद्रो अरुणः सुपर्णः पूर्वस्य योनिम् पितुरा विवेश । मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥ •

ॐ भूर्भुवः स्वः उक्षाय नमः । उक्षम् आवाह्यामि स्थापयामि । भो उक्ष इहागच्छ इहतिष्ठ ।

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.
More »

Other PDFs in This Category