QR Code
नित्यनैमित्तिककर्म समुच्चय - Nitya naimittikakarma PDF

नित्यनैमित्तिककर्म समुच्चय - Nitya naimittikakarma PDF Upayogi Books

by शास्त्री अमृतलाल त्रिकमजी आचार्य
(0 Reviews) November 29, 2023
Guru parampara

Latest Version

Update
November 29, 2023
Writer/Publiser
शास्त्री अमृतलाल त्रिकमजी आचार्य
Language
Sanskrit
File Size
49.9 MB
Downloads
1,117
License
Free
Download Now (49.9 MB)

More About नित्यनैमित्तिककर्म समुच्चय - Nitya naimittikakarma PDF Free PDF Download

प्रणोमि देवंविधरं विशहरं गणेशम् । देवीमुमां देवमुमापतिञ्च श्रीशारदां सारमेयम् ॥ १ ॥

नित्यनैमित्तिककर्म समुच्चय - Nitya naimittikakarma PDF

श्रीगम्मादेवीसंमुंबई

तत्र नित्यकर्मणः प्रथमो भागः ।

मङ्गलाचरणम्

प्रणोमि देवंविधरं विशहरं गणेशम् ।

देवीमुमां देवमुमापतिञ्च श्रीशारदां सारमेयम् ॥ १ ॥

गुरुं नृसिंहं पितरं त्रिविकर्म देव मयाम्यां कुलदेवताच । विद्यागुरूव्याकरणादि- शान्तानामिनि ॥ २ ॥

आलोक्यान्या- न्यशास्त्राणि यथामति यथाश्रुतम् । ग्रन्थेभ्यस्तेभ्य उद्धृत्य विपतम् ॥३॥ मध्यन्दिनीनां द्विजानां कर्म दर्शकम् । कुर्वेऽहं विदुषां प्रीये त्रह्मकर्मसमुच्चयम् ॥ ४ ॥


अथ परिभाषाप्रकरणम् । (१) अथ कर्मकाले कस्यां दिशि मुखं कृत्वा कर्म कर्तव्यम् ॥ नियमः पत्र दियो न स्थाजपटोमादि- कर्मसु । तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्री सौम्याऽपराजिता ॥


यत्रोपदिश्यते कर्म कर्तुरङ्गं न तृच्यते । दक्षिणस्तत्र विज्ञेयः गौतमः राजादखः या कार्य सदैव हि । पारगः करः इति कर्मप्रदीपे ॥ तथैव-तिथिन साचिः कुर्यादुदमुखः ॥ तान्त पित्त प्राचीं तु तांद बदन्ति । ततोऽपरां पूजकपूज्ययोश्च सदागमज्ञाः प्रवदन्ति तां तु ॥ इयं प्राच्यागमोक्तपूजायामेव ॥ अन्यत्र 0 दयैव ज्ञेया। तथैव देवस्य मुखमारभ्य दिशं प्राची प्र येत् सदादिपरि )

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.
More »

Other PDFs in This Category