QR Code
सूर्य सिद्धान्त - Surya Siddhanta PDF अति सरल हिन्दी व्याख्या सहित

सूर्य सिद्धान्त - Surya Siddhanta PDF अति सरल हिन्दी व्याख्या सहित Upayogi Books

by Shri Ramchandra
(0 Reviews) February 24, 2023
सूर्य सिद्धान्त - Surya Siddhanta PDF अति सरल हिन्दी व्याख्या सहित सूर्य सिद्धान्त - Surya Siddhanta PDF अति सरल हिन्दी व्याख्या सहित
Guru parampara

Latest Version

Update
February 24, 2023
Writer/Publiser
Shri Ramchandra
Categories
Sanskrit Books
Language
Hindi Sanskrit
File Size
7.6 MB
Downloads
95
License
Free
Download Now (7.6 MB)

More About सूर्य सिद्धान्त - Surya Siddhanta PDF अति सरल हिन्दी व्याख्या सहित Free PDF Download

श्री सूर्य ने कहा— मैंने तुम्हारे भाव (विचार) को समझ लिया है । तुम्हारी तपस्या से मैं सन्तुष्ट हूँ । अतः मैं काल के आश्रयभूत 12/100 चरित्र ( ग्रह, गति, युति आदि) से परिपूर्ण ज्योतिष शास्त्र के प्रदान करूंगा ॥ ५॥ न आन का

हेतुभूतमाह । तोषित इति । हि यतस्तपसा त्वत्कृताराधनेन अत्यन्तं सन्तुष्टोऽतो दद्यामित्यर्थः । तथा च त्वत्कर्मवश्येन मया भक्तजनवत्सलतया जातिवैरमुपेक्ष्य अनुकम्पितप्रह्लादवत् त्वमप्रतार्योऽनुकम्पित इति भावः ॥ ५ ॥


श्री सूर्य ने कहा— मैंने तुम्हारे भाव (विचार) को समझ लिया है । तुम्हारी तपस्या से मैं सन्तुष्ट हूँ । अतः मैं काल के आश्रयभूत 12/100 चरित्र ( ग्रह, गति, युति आदि) से परिपूर्ण ज्योतिष शास्त्र के प्रदान करूंगा ॥ ५॥ न आन क

न मे तेजः सहः कश्चिदाख्यातुं नास्ति मे क्षणः । मदंशः पुरुषोऽयं ते निश्शेषं कथयिष्यति ॥ ६ ॥


ननु सूर्यस्य सदा जाज्वल्यमानतया तत्सन्निधौ श्रवणकालपर्यन्तं मयः स्थातुं कथं शक्तः कथं वा अनवरतभ्रमस्य तस्य मयसंवादार्थ भ्रमणविच्छेदः सम्भवति । अतो दानासम्भवात् कथं दद्यामित्युक्तमित्यतस्तद्वचनान्तरमनुवदति । हे मय ! ते तुभ्यमयमग्रस्थः पुरुषो निःशेषं सम्पूर्ण ज्योतिः शास्त्रं कथयिष्यति । नन्वयं तथ्यं न वदिष्यतीत्यत आह । मदंश इति । मम सूर्यस्यांश: सम्बन्धी मदुत्पन्न इत्यर्थः । तथा च मदनुकम्पितं त्वां प्रति अयं तथ्यमेव वदिष्यतीति भावः । एतेनाहं स्वांशद्वारादास्यामीत्यर्थो दद्यामिति पूर्वपद्योक्तस्य प्रकटीकृतः । ननु त्वयैव वक्तव्यमित्यत आह । नेति । कश्चिदपि जीवो मे सूर्यमण्डलस्थस्य तेज: सहस्तेजो धारको न । तथा च बहुकाल मत्समीपे स्थातुमशक्तस्त्वं कथं मत्तः श्रोष्यसीति भावः । ननु स्वतपः सामर्थ्येनाहं त्वत्समीपे बहुकालं स्थातुं शक्त- स्त्वत्तः श्रोष्यामीत्यत आह । आख्यातुमिति । मे सूर्यमण्डलस्थस्य प्रवहवायुना अनवरतं भ्रममाणस्य स्वशक्त्या कदापि अस्थिरस्य कथयितुं क्षणः कालो नास्ति । भ्रमणावसानासम्भवेनैकत्र स्थित्यसम्भवात् । तथा च स्थिरस्य तव बहुकालं मत्सङ्गासम्भवान्मत्तः श्रवणमसम्भावि । न हि त्वमपि मत् स्थानमधिष्ठातुं शक्तो येन मत्तः श्रवणं तव सम्भवति । ईश्वर नियोगाभावादिति भावः ॥ ६ ॥


(मैं तुम्हें ज्योतिषशास्त्र का ज्ञान देना चाहता हूँ परन्तु ) मेरे तेज को सहन करने की शक्ति किसी प्राणी में नहीं है तथा मेरे पास इतना समय भी नहीं है कि मैं ज्योतिष शास्त्र का व्याख्यान कर सकूँ । अतः मेरा यह अंशावतार पुरुष ही तुम्हें समग्र ज्योतिष शास्त्र का ज्ञान करायेगा ॥ ६ ॥


इत्युक्त्वाऽन्तर्दधे देवः समादिश्यांशमात्मनः । स पुमान् मयमाहेदं प्रणतं प्राञ्जलिस्थितम् ॥ ७ ॥


अथ सूर्यवचनानुवादमुपसंहरन् सूर्याशपुरुषमयासुरसंवादोपक्रममाह । देवः सूर्यमण्डलस्थः इति पूर्वोक्तमुक्त्वा कथयित्वा आत्मनः स्वस्याशमग्रस्थमंशपुरुष समादिश्य त्वं मयं प्रति सकलं ग्रहमाहात्म्यं कथय इति आज्ञाप्य विनाज्ञां स मयं

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.
More »

Other PDFs in This Category