QR Code
तत्वमुक्ताकलाप - Tattva Mukta Kalapa [PDF] - Sarvartha Siddhi

तत्वमुक्ताकलाप - Tattva Mukta Kalapa [PDF] - Sarvartha Siddhi

by Vedanta Desika Swami
(0 Reviews) January 07, 2024
Guru parampara

Latest Version

Update
January 07, 2024
Writer/Publiser
Vedanta Desika Swami
Categories
Darshan
Language
Sanskrit
File Size
46.8 MB
Downloads
1,022
License
Free
Download Now (46.8 MB)

More About तत्वमुक्ताकलाप - Tattva Mukta Kalapa [PDF] - Sarvartha Siddhi Free PDF Download

Tattva Mukta Kalapa - Sarvartha Siddhi - Vedanta Desika

तत्वमुक्ताकलाप - Tattva Mukta Kalapa [PDF] - Sarvartha Siddhi


श्री:

श्रियै नमः
श्रीधराय नमः

श्रीमते रामानुजाय नमः ॥
भूमिका ।

अस्तीद्‌मुपेयतमार्थ निरूपणपरं मध्य सिद्धान्तसिडा-
र्थनिरूपणपरेभ्य उपेयार्थनिरूपणप्रचुरेभ्योऽपि सांख्ययो- मादितब्रेभ्यः सारतमार्थप्रतिपादकमनन्यथासिद्धार्थवि- बेचनपरं वेदान्त शाखम् ।

यथाऽऽह पुराणाचा- घाभगवान् व्यासः सत्यं सत्यं पुनः सत्यं भुजमुत्थाप्य चाच्यते । न वेदान्तात्परं शास्त्रं न देवः केशवात्परः ॥ इत्ति,

उचितं चैतदू धर्मार्थकाममोक्षाख्यपुरुषार्थ चतुषुये- ऽभ्यर्हिततमस्य मोक्षस्येहैव फलेापायपर्यन्तस्य विंशत्यां- ध्याय्या मीमांसितत्वात् ।

सन्ति धानेकव्याख्यानानि ब्रह्मसूत्राणां तावता- ऽपि न तानि सूत्राक्षरार्थीनुरोधीनि । न चर्षेर्भगवतो बाधा- घनस्य ब्रह्मसूत्रवृत्तिकारस्य मतमनुरुन्धन्ति । प्रत्युत केचन ब्रह्मसूत्रभाष्यकाराः सुत्राक्षरविप्रतीपं स्वतात्पर्यविषयी- भूतमेवार्थ स्वसंदर्भेषु बलान्निययन्धुः । तिरश्चक्रुश्च हेत्वा- भासोदाहरणभूताभिरनिदुबेलडुर्युक्तिभिरुपाधिशताकु लाभिः परस्परव्याहता भिर्जगह्यामोहनपर्यवसानाभिर्भ- गवतो बोधायनस्य वृत्तिग्रन्थम् । अत एव तु ब्रह्माज्ञा- नवादं द्विपन्तोऽद्वयवादिनो भास्कराचायीस्तत्सयूथ्याः सन्तोऽपि स्वभाष्ये आदावेष बुद्धेस्तत्वपक्षपातितया- सूत्राभिप्रायसंवृत्त्या स्वाभिप्रायप्रकाशनाद् । व्याख्यातं यैरिदं शास्त्रं व्याख्येयं तन्निवृत्तये ॥


इति स्फुटं वस्तुवृत्तमनुसरन्तः शाङ्करव्याख्यायाः सूत्राभिप्रायसंवरणहेतुनामुक्षरनां निजनय निरूपणपरतां च समगरिषत । स्वयमपि चानन्दमयाधिकरणे शेषे स्व- निरूपितार्थे असंतुष्यन्तः " सूत्राणि त्वेवं व्याख्येयानि " इत्यारभ्य अतिश्लथमर्थ निवद्धश्रद्धशिव्यबुद्धिसंग्रहाय कथं चिदुपदर्शयाञ्चक्रुः ।

अतएव रत्नप्रभादि शङ्करभाष्यटी- कासु "वेदसूत्रयोर्विरोधे गुणे त्वन्याय्य कल्पनेति सूत्रा- ण्यन्यथा नेतव्यानीत्याह । 'सूत्राणीति "एवं तच्छिष्याः स्फुटमुपववृंहिरे ।

किमेने मूलटीकाकृतो ब्रह्मसूत्राक्षराणां घेद‌विरोधमुद्भावयन्तो ब्रह्मसूत्राणां स्वप्रतिपाद्यार्थजाते प्रातिकूल्यं विश्वसन्ति ? यदि तथा तर्हि त्रैलोक्यविज- यिन एते बौधायनीयवृत्तेरिव ब्रह्मसूत्राणामपि खण्डने यन्न प्रववृतिरे तचित्रं । 

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.