QR Code
कर्मविपाक संहिता - Karmavipak Sanhita PDF

कर्मविपाक संहिता - Karmavipak Sanhita PDF Upayogi Books

by P. Vastiram
(0 Reviews) September 21, 2023
Guru parampara

Latest Version

Update
September 21, 2023
Writer/Publiser
P. Vastiram
Categories
Astrology
File Size
1.5 MB
Downloads
1,049
License
Free
Download Now (1.5 MB)

More About कर्मविपाक संहिता - Karmavipak Sanhita PDF Free PDF Download

विदन्त्येव विपश्चितो यत्संस्कृतभाषा भारतीयां साहित्यपरम्परां तत्संवलितां प्रज्ञाजञ्च सहस्रशो वर्षेभ्यः प्रकाशयन्ती संवर्धयन्ती च राजते। इयं हि भाषा परम्परा प्रज्ञा च प्रतियुगं नवनवमात्मानं प्रस्फुरति समाविष्करोति च। तत्र च वेदाः, शास्त्रीयं वाङ्मयम्‌, इतिहासः, पुराणानि, काव्यानीत्यनेकरचनाः विकासं गताः। ताश्च परम्परया सरक्षिताश्च। तत्ता आधुनिकशेल्या च सररक्ितुकामं राष्टरियसस्कृतसंस्थानं मुद्रणं, सान््रमुद्रिकानिर्माणं, सङ्गणकद्वारा सरक्षणमिति विविधप्रयासैः प्रयतमानं वर्तते। तत्राद्य स्थानं भजते अध्ययनमध्यापनमिति स्वीयपरिसरेषु यत्र मोखिकपद्धत्या इमाः परम्पराः संरक्षयन्ते।

श्रीषण्मुखाग्रजाय नमः 

हेरम्बं च शिवं गौरीं नत्वा स्वल्पधियाम्मुदे । 

टीकाकर्मविपाकस्य नुगिरा क्रियते मया ॥ ९॥ 

श्रीगणेशाय नमः 

शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम्‌ 

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १॥ 

कर्मविपाक संहिता - Karmavipak Sanhita PDF

भाषा-टीका- संपूर्णं विघ्नं को दूर करने के लिये श्ैतवस्त्र को धारण करने वाले चन्द्रमा के समान रूप वाले, चार भुजाओं वाले, प्रसन्न मुख वाले विष्णु भगवान्‌ का स्मरण करें ॥ १॥ 



अथ प्रश्रविधिः 

रविवारे च संक्रान्तौ शुभयोगे यथाविधि। 

वैधृतो च व्यतीपाते विप्राणां च गृहे तथा॥ २॥ 

भा० टी०--अब प्रश्रविधि कहते है-- रविवार को संक्रान्ति के दिन सुंदर योग में विधि पूर्वक वैधृतियोग मेँ ओर ब्राह्मणों के घर मेँ (समय निचित करें) ॥ २॥ 


देवतायतने चैव नद्यां वे सङ्कमोत्तमे। 

अथवा स्वगृहे चैव शुभे स्थाने विशोषतः ॥ ३॥ 



२ कर्मविपाकसंहिता 

भा० टी०--विशेषरूप से मन्दिर में या उत्तम नदियों के समागम में अथवा अपने घर मेँ ओर किसी शुभ स्थान में निश्चित करके (सूर्य को अर्घ्य दे)॥३॥ 


स्त्रानं समाचरेद्रोगी मृतपुत्रः सपुत्रकः । 

कर्मणा पीडितो योऽसौ नारी वा पुरुषोऽथवा ॥ ४॥ 


भा० टी०-पुत्र वाला या बिना पुत्र वाला, अपने कर्मों से पीडित स्त्री अथवा पुरुष रोगीजन स्नान करे ॥ ४॥ 


धात्री फलानि लोध्रं च गोमयं तिलसर्षपान्‌। 

मृत्तिकाः सप्त कर्पूरमुशीरं मुस्तसंयुतम्‌ ॥ ५॥ 

भा० टी०--धात्री अर्थात्‌ आंवला, लोध, गोवर, तिल, सरसों, सात जगह कौ मृत्तिकाः, कपूर, खसखस नागरमोथा (एकत्रित करं) ॥ ५॥ 


ओषधेस्समभागेस्तु स्नानं कुर्यात्प्रयल्नतः। 

देवान्पितुंश्च संतर्प्य दत्त्वा सूर््यर्ध्यमेव च ॥ ६॥ 


भा० टी०- उपर्युक्त सभी ओषधियों के समान भागको लेकर यलपूर्वक स्नान करे, देवता ओर पितरों का तर्पण करके सूर्य को अर्घ्यं दें ॥ ६॥ 



एवं सर्वविधं कृत्वा संकल्पं कारयेत्ततः। 

अद्येत्यादि प्राचीनसंचितकर्मविलोकनार्थं मनःकामनासिध्यर्थ  विष्णोः पूजनपूर्वकं कर्म्मविपाकपुस्तकपूजनमहं करिष्ये ॥ 

अद्धन्यासपूर्वकं षोडशोपचारपूजासंकल्पः वैश्वदेवं श्राद्धं च 

अत्रान्तरे देहशुध्यर्थं पुरश्चरणाङ्त्वेन गोमिथुनदानव्रतं कुम्भदानं च प्रजापतिसंतुष्टये षोडशब्राहयणान्भोजयेत्‌॥ 


भोजनान्ते प्रार्थनाऽऽचार्य्यस्य-- 


ब्राह्मण त्वं महाभाग भूमिदेव द्विजोत्तम ॥ 

यथाविधं प्रतिज्ञाय प्राचीनं च शुभाऽशुभम्‌॥ ७॥ 

भा० टी०--इसप्रकार सब विधि करके तदनन्तर संकल्प करे" अद्येहेत्यादि 

प्राचीनसंचितकर्मविलोकनार्थं मनःकामनासिध्यर्थं विष्णोः पूजनपूर्वकं कर्मविपाक- 

पुस्तकपूजनमहं करिष्ये , अङ्घन्यासपूर्वक षोडशोपचारपूजा का संकल्प कर, बलिवैश्वदेव 

श्राद्ध करं तत्पश्चात्‌ देह कौ शुद्धि के लिए पुरश्चरण के अंग गोमिथुन का दान व्रत करे 

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.
More »

Other PDFs in This Category