QR Code
काव्यमीमांसा - Kavya Mimamsa [PDF]

काव्यमीमांसा - Kavya Mimamsa [PDF]

by Chaukhamba Sanskrita Series
(0 Reviews) January 07, 2024
Guru parampara

Latest Version

Update
January 07, 2024
Writer/Publiser
Chaukhamba Sanskrita Series
Categories
Literature
Language
Sanskrit
File Size
39.1 MB
Downloads
1,017
License
Free
Download Now (39.1 MB)

More About काव्यमीमांसा - Kavya Mimamsa [PDF] Free PDF Download

काव्यमीमांसा - Kavya Mimamsa [PDF]

काव्यमीमांसा - Kavya Mimamsa [PDF] Download


सभी बुद्धिमान पुरुषों की आंखें, जिनके दिमाग सोचने और दूसरों की आलोचना करने में चतुर थे, जो शाखाओं के गहरे समुद्र में गोता लगाने के लिए समर्पित थे, खुशी की तलाश में थे। ऐसा नहीं है कि मूल कारण के अलावा कोई अन्य समाधान ढूंढना आसान है, लेकिन सबसे पहले उस समाधान को खोजने के लिए इसे फैलाया जाता है। जो फैला हुआ है, जैसे कि पुरुषार्थ के मामले में, पहले से देखे गए और अदृश्य के द्वंद्व को मानता है।

प्रथमोऽध्यायः -

श्रीकण्ठस्थ परमेष्टिबैकुण्ठा दिभ्यश्चतुःषष्ठ्ये शिष्येभ्यः काव्यशाखोपदेशः सारस्वत काव्यपुरुषात्काव्यविद्या प्रवृत्तिः । सहस्राक्षादिभ्यो दिव्येभ्यः काव्यविद्यास्नातकेभ्यः काव्यविद्याया अष्टादशाधिकरणीप्रवचनम् - तेषां पृपक्पृथक् स्वशाखविरचनम् । प्रकीर्णत्वात्तेपां किञ्चिदुच्छेदेन प्रत्यकत्रो सङ्क्षेपेणास्य ग्रन्थश्य प्रणयनम्, एतद्मन्थाध्यायनिर्देशश्च । (१० १-७)

द्वितीयोऽध्यायः -

शास्त्रं काव्यं चेति वाङ्मयं द्विधा । शा- खाणां परिसङ्घधानं, लक्षणं, सूत्रादिभिश्चेषां प्रणयनम् । वृत्तिप- इतिभाष्यसमीक्षाटीक, पञ्जिकाकारिकावातिका इति शास्त्रभेदाः, तेषां व्याख्याश्च । साहित्यविद्याया व्याख्या । (पृ०८-२३)

तृतीयोऽध्यायः-

सरस्वत्याः पुत्रेच्छा । स्वयम्भू बरदानम् । सरस्वत्याः काश्यपुरुषोत्पत्तिः । तस्य छन्दस्वद्वागुचारणम् । काव्य- पुरुपत्य स्तुतिर्वर्णनं च । सारस्वतेयस्य उशनसे बाल्मीकये च छन्द- स्वद्वाक्स चारणम् । काव्यपुरुषश्य सरस्वत्या ब्रह्मलोकेऽनुगमनम् । चन्निवर्तनाय तःशीकरणार्थ साहित्यविद्यावधूत्पादनं, वस्यै काव्य- पुरुषानुवर्तनाय, काव्यविद्यास्नातकेभ्यश्चैतयोः चरितस्ववनायादेशः । प्रथमं प्राचीं प्रति चलनम्। तत्र काव्यपुरुश्मभियुञ्जाना सा औमेयी यं वेषं यथेष्टमसेविष्ट स तत्रत्वाभिः खोभिरनुकृतः । सा ओड्मा गधी प्रवृत्तिः । गौडाङ्गनावेववर्णनम्। तयोरनुसारेण भारतीवृत्ति- गौडोरीत्याः प्रादुर्भावः । ततः पाञ्चालान् प्रति चलनम्। पाञ्चाल मध्वमाप्रवृत्तिलात्वतीवृत्तिराञ्चालीरीतीनां प्रादुर्भावः । ततोऽत्रन्तीं प्रति चलनम् । तन्नेस्थ्यानुसारेण आवन्तीप्रवृत्तिसात्वती कैशिकी- वृत्तीनां प्रादुर्भावः । ततो दक्षिणां प्रति चलनम्। तत्र दाक्षिणात्य प्रवृत्तिकैशिकी वृत्तिवैदर्भीरीतीनां प्रादुर्भावः । सम्पूर्णतया च काव्य- पुरुपस्य वशोकर गम् । विदर्भ वत्सगुल्मे तयोर्गान्धर्ववत्परिणनम् । ततो विनिवृत्य तेषु प्रदेशेषु विहृत्य तुषारगियर्यागमनम् । गौरी- सरस्वतीभ्यां वन्दनम् । तयोराशीत्रादेन कविमानसनित्रासकरणं कविलोकस्वर्गसर्गश्च । (पृ० २४-३९)

चतुर्थोऽध्यायः-

शिष्यो द्विविधः बुद्धिमानाद्दार्यबुद्धिश्च । ताभ्यामन्यथाबुद्धिदुर्बुद्धिः । समाध्यभ्यासयोव्योन्ये । तयोः शक्त्यु- ड्रासनम् । शक्तिकर्तृके प्रतिभान्युत्पत्तिकर्मणी । प्रतिभाव्यख्या । तस्याः कारयित्रीभावयित्रीभेदेन द्वैविध्यम् । सहजाहायोंपदेशिकीति त्रिविधा कारयित्री । तासां व्याख्या । तदनुसारेण सारस्वतः आभ्यासिकः औपदेशिक इति त्रिविधाः कत्रयः । तेषां लक्षगानि । भावयित्रीव्याख्या । भावकत्वकवित्वयोः पृथक्त्वम् । अरोचकिनः, सतृणाभ्यवहारिणः, मत्सरिणः, तस्याभिनित्रेशिनश्चेति चत्वारः भावकाः । तेषां लक्षणानि । तत्वाभिनिवेशिनः विरलत्वम् । भावक- विपये सङ्ग्रहश्लोकाः । (१० ४०-५४)

पञ्चमोऽध्यायः -

उयुत्पत्ति प्रतिभयोयोख्ये । तयोः कतरा श्रेयसीति विचारः । उमपयोगः श्रेयानिति यायावरीयमतम् । शाख कविः, काव्यकविः, उभयकविश्चेति कवयखिया । तेषां स्वस्वविषये गरीयस्त्वमिति यायावरीयमतम् । त्रिधा शास्त्रकविः यः शास्रं विधत्ते, यश्च शास्त्रे काव्यं विधत्ते, योऽपि काव्ये शास्त्रार्थ निधत्ते । काव्यकविः पुनरषुधा-रचनाकविः, शब्दकविः, अर्थकविः, अलङ्कार- कविः, उक्तिकविः, रसकविः, मार्गकविः, शाखार्थक विरिति । रचना- कवेरुदाहरणम्। त्रिधा शब्दक बिर्नामाख्यातार्थ भेदेन । तेषामुदाहर- सानि । अर्थकवेरुदाहरणम् । विधाऽनङ्कारकविः शब्दार्थभेदेन तयोरुदाइरणे । उक्तिकविरसकविमार्गकविशास्त्रार्थकवीनामुदाद्दर णानि । दश च कवेरवस्थाः । बुद्धिमदाहार्यबुद्धयोः सप्त, तिस्रश्चौ- पदेशिकस्य । तद्यथा काग्यविद्यास्नातको, हृदयकविः, अन्यापदेशो, सेविता, घटमानो, महाकविः, कविराजः, आवेशिकः, अविच्छेदी, सङ्क्रामथिता च । तेषां लक्षणानि । पाकविवेकः । पिचुमन्दपाकं, बदपार्क, मृढीकापाकं, बार्ताकपार्क, तिन्तिडीकपार्क, सहकारपाकं, अमुकपार्क, अपुसपार्क, नाशिकेरपाकमिति नवधा काव्यम् । तेषां निकत्रये आद्यानां देवता इतरेषाम्योपादेयता। अनवस्थितपाकस् कफित्वपाकता। (५० ५४-७२)

षष्ठोध्याय

पदस्य व्यायया। तस्य सुन्नुचिः, समासवृत्तिः, तद्धितवृत्तिः, कृ‌दृत्तिः, विवृदृचिश्मेति च पुनयः । पद्‌ज्ञावस्था- नत्यम् । वाक्यस्य व्याथ्या। तस्य त्रिचाऽनिधाव्यापारः वैसक शाक्तः, शक्तिविभकिमवश्येति । तेषां व्यायया उदाहरणानि च। एकास्यावम्, अनेकास्यात्तम् (सान्तरं निरन्तरथ), আন্তর। ब्यातम्, एकानिवेयादवावम्, परिगतायातम् अनुञ्चाख्यातम, समुचिताख्यातम्, अध्याद्भुताख्यातम्, क‌निहितख्यानम्, अन पेशितान्यावमिति बास्वं दावा। गुणवतऋतथ्य वाक्यमेव काण्यम। असत्वायर्याभिचावित्यानोपदेष्ठष्यं काव्यमिति मउनिरासः । असदुपदेशकल्यानोपदेशब्यं काञ्यमिति मतनिरासः। अभ्यार्थानि धावित्वान्नोपदेष्टव्यं काव्यनिति महत्व बतौ च शास्त्रे चैव‌यंस्योप लच्चेनिरासः। (20-03-18)

सतमोऽध्यायः-

साळे, शैवं, बाममिति प्रमेदेव पुराणा- दिमतेन चास्वं विथा। वान्मु, ऐश्वर, आम्, आर्थीकम् आपिपुत्रकं चेवि जाह में वचः पब्वभा। ते व्याख्याः। सारस्वत- कधीनां मते तु ब्रद्‌मविष्यवादिशिष्येषु चतुःपटायुपदिष्टं वचः पार- मेश्वरम् । क्रमेगा चैवस्य देवैर्देवयोनिभिज्ञ यथामादुपजीव्यमानाया दिव्यत्वेन व्यपदेशः । तच वैसुच, वैद्यावर, गान्धर्व, योगिनीगतं चेति चतुर्चा। तेचं सन्यासयोदाहरणानि। बंध्धावस्य मानुषत्वेन त्रिया: काकुषकोक्तिनाम राज्वालङ्कारोऽयमिति रुद्रटमवस्व निरासः । काकोः पाटचर्मत्वम् । साकाङ्क्षा निराकाङ्क्षा चेति तस्या वैचि ध्यम्। आचेनगमों, प्रश्नगभो, वितकंगनो, चेति त्रिधा साकाङ्क्षा। निराकाङ्‌क्षाऽपि विपिसारा, उसरकता, निर्णयरूपेति त्रिविधा। वासामुदाइरणानि । अन्युपगमानुत्यकाकू दरखम्। अभ्यनुज्ञो हासकाकुदाहरणम् । त्रिचतुरकाकुयोगोदाहरणे । काकुरुलना बर्बा सामान्यपाठभविष्ठायां च स‌लोकाः। गौडक্যাতবুনিয় साढसुराष्ट्र काश्नी रोरारापचपायलोद्भवान कोनां पाठविष्टायां परिकरश्लोकाः। (०९५-११०)

अष्टमोध्याय

श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाग- बिद्या, समयविद्या, राजसिद्धान्तत्रयों, शोको, विरचना, प्रकोांकम् उतिसंयोगः, योवसंयोग, उत्पद्यसंयोगः, संयोगविकारः इस्पेताः कायार्थानां पोडश योनयः। श्रौत स्मार्त-ऐतिहासिक-पौराणिक मैनांसिक-सांख्यीय न्यायवेरोषिकीय-बौद्धोय-लौकायविक आहेव शेव सिद्धान्धीय-पाच्चराय बौद्धसिद्धान्तीय-नादचशाखीय-कामसूत्रीव- लौकिक-मिरचनाविषयक इस्थिशिक्षीय रत्नपरी जीव-धनुर्वेदी प-योग- कान्पार्थानामुद्दाइरगणाনি। ( १० ११०-१३१ )

नवमोऽध्यायः

दिव्यः, दिव्यमानुषः, मानुषः, पातालीयः, मत्ययातालीयः, दिव्यपातालीयः, दिव्यमस्यपातालीयश्चेति सतथा अर्थः । दिष्धमानुचर चतुर्थी दिभ्यस्य मत्यागमनेन मत्स्य अनंग नेन, दिव्यस्य मत्यभावेन मत्यंस्य दिव्यभावेन, दिश्वेतिवृसपरिकरप नया, प्रभावाविम् तदिव्यरूपतया । तेषामुदाहरणानि। मत्य-पाता- नि। निःश्रीमार्थसाधे रखवय एवं निवन्धी चुकः। सरिद्वर्णनरसाणा, अद्रिवणनरसवत्ता, सागरवर्णनरसवन्तः, विप्रलम्मेऽप्यतिरखवसः। तासामुदाहरणानि । वस्तुस्वकंनत्रिचारः । मुक्तप्रवन्ध विषयत्वेना संख्य विध्यम्। चामपि प्रत्येक पाशुः चित्रकयोत्थ, संविधानकन्ः, आसयानकवांर चेति। तेषामुदाहरणानि। संस्कृत बरह वांस्यपि मापातु अवधानावश्यकता। (५० १३२-१५५)

दशमोऽध्यायः-

नाममातुपारायणादिकाव्यविद्यानां माढणां च परिगणनम्। शुचिशीलनं कनेरावश्यकम्। तत्स्य सत्र- नस्व, परिचारकस्य, मित्रार्गा, लेखकस्य च वर्णनं, वस्य गृरे भाषा- नियमश्व । शिशुनागकुविन्दसात वाइनसाइसाङ्का प्राक्कनुपा स्वमवने वर्णनापानियमः। कलेनसायनानि, काव्यप्रवन्ये भाषा- नियमश्च । कवेहोरात्रिकम्। असूर्यग्य वनियाद‌सावधरता- योजनिकानां चतुविचानां कवीनां लक्षणानि। पुरुरवत्, योपितामपि कवीभवनम् । सिद्धस्य प्रयन्वश्वानेकादर्शकरणम्। प्रवन्धविना करणानि । राज्ञः कविसमाजवर्णनम्। कान्याखपरोचार्य महा नगरेषु अद्यसभाकरणम्। (४० १५५-१७८)

एकादशोऽध्यायः

पचविधं शब्दाहरणं पदतः, पादतः, अद्भुतः, वृत्ततः, प्रवन्धवच । सिष्ठस्य शिष्टपदेन हरणम्, लिष्ट पड़े कदेशेन दूरगाम, शिष्टस्य चमकेन हरगाम्, सिध्वस्य प्रश्नो ारे श्राम, बनकरत्र यसकेन हणम्। अप्रसिद्धादिकारणः शब्दार्थ हरगोऽभिरमेत इत्यवन्तिसुन्यो मराम्। व्यधिक पद्द्दरणं दुरणं न वेति विचारः । पाददरणं स्त्रीकरणावरवायचेर्थ दरणम्। उदयोगे स्वाया। पाद एवाग्वणा- करणं पादोनहरण वा न स्वीकरणम् । मिक्षार्थार्ना २. दानामेकेन पादेनान्वयनं कवित्वमेव व कतिपवपद्‌कदेशप्रयो गो । ब्याक्यस्यान्यचा व्याख्यानमपि न स्मोकरणं ह्रर्ण वा। परकीयस्य स्वीयत्वेन विलपन बोपोडराम्यकयोऽपि हरणम्। नास्त्यचौरः कविजन, परंतु यो निगदितु जानाति स विना वाच्यं नन्दति । कविः कश्चिदुत्पादकः, कबिसरिवर्तकः कधिया डादकः, कश्चित्संवर्गकः, परंतु यः शब्दाया किषु किञ्चन नूतनं परयेत, प्राच्यं किचन भोडिले छ महाकविः। (५० १७९-१९५)

द्वादशोऽध्यायः

अथदय विचारः । अन्योन योनिरयोनिरिति प्रयी मेदाः। अन्ययोनिद्विधा प्रतिविम्बकव्य आले- सयप्रध्यायः निइवयोनिरपि द्वियथा तुश्वदेहितुल्यः परपुरप्रवेशसडराश्च। अयोनिः पुनरेकादश एवं ब्याव‌रणानि च प्रतिविम्ब आमक चुम्वकरुपकट्रायकाः चत्वारः लौकिकाः कवयः। चन्च चिन्तामणिरलौकिकोऽटप्रचरार्थदर्शी सेवाः। चिन्तामणेः लौकिकालौकिकमिसन प्रयो भेदाः। खेषामुदादरणानि। प्रतिषि न्यकण्यादिचबानांपेकमाष्यवशाद्‌ाविशरणोपायाः। बत्र प्रतिविम्बकत्वस्वाष्णु विकल्पाः ब्वस्वकः खराई, वैलचिन्दुः मटनेपथ्यं, इन्दोविनिमयः, हेतुम्यत्ययः, संक्रान्तकः, सम्पु८श्व । तेषामुद्दाहरणानि । सोऽयं कत्रैरवनावित्यदायी समया प्रतिविन्वकल्पः परिहरग्रीवः ।(५० १९५-२१०)

त्रयोदशोऽध्यायः-

आलेख्यप्रश्पतुस्वदेद्दितुल्यपरपुर प्रवेरासर शानां प्रत्येकमष्ठौ भेदाः। तत्र समकम, विभषणमोवः, स्युत्क्रमः, वि रोपोक्तिः, उत्तंसः, नटनेपध्वम्, एकारिकाः प्रत्वाप सः इति आले- कयप्रययस्य अष्टी भेदाः। विषयपरिवतः इन्द्रविच्चिद्धत्तिः, रखमाला, सङ्खयोस्तलेखः, चूलिका (संवादिनी विसंवादिनीति द्विरूपा), बिचानापहारः, माणिक्यपुचः कन्य इति तुष्यदेदितुस्वरवाटी भेदाः अनयोर्मार्गचोरनुयाद्यत्वम। दृडयुद्धं पविका, वस्तुसंचारः, बालुवादः, सत्कारः, जीवजीवकः, मात्रमुद्रा, वद्विरोची इति परपुरप्रपेरासटरास्प अठी भेदाः। इति द्वानिशद् हरखोपायाः। अर्थबैंक्रीमेन च शेर्पा प्रतियोगिनः। एवंवां हागोपादानविज्ञाने कवित्वम्। (५० २११-२३३)

चतुर्दशोध्याय

- कविसमय चाणम्। खम्यंमीनपातालीय- मेरै कविसमपत्रैविच्यम् । तेर्पा मध्ये भौमस्य जातिद्रष्वगुणमिया रूपतया चतुष्कारत्वम्। तेषां येकम् असो निवन्धनात्, सतो प्यनिषन्पनात्, नियमतरचेडि प्रविश्यम्। (४० २३४-२४५)

पञ्चदशोऽध्यायः

गुणसमयस्यापि असतो गुणस्य निषन्धन, साध्यनिषन्धनं, नियमकश्चेति विच्यम्। (५० २४१-२१३) चन्द्रमसि ऐस्यकल्पनादि। भौमस्वयंवत् पावालीवः कविसमयः। विशेषस्तु नागसपंयोः देवदानवासुराणां च ऐक्यकस्पनम्।

सप्तदशोऽध्यायः -

जगत एकद्वित्रिसप्तचतुदशैकविशतिरिति पृथक् पृथक् कल्पनाभेदेन भेदाः। भूलोकस्य होपाः समुद्राच । जम्बूद्वीपस्य वर्षाणि वर्षगिरयश्च। भारतवर्षस्य नव भेदाः सम्राट्‌चक्र- बतिनोर्व्याख्ये । आयीवत्तम्य पूर्वदेशो, दक्षिणापथः, पश्चादेशः, उत्तरापथः, मध्यदेशश्चेति पश्च विभागाः। विभागवश्व के जनपदानां पर्वतानां, सरितामुत्पन्नद्रव्याणां च निर्देशः । दिग्विचारः । पौर- -स्त्यदाक्षिणात्यपाञ्चास्यादोच्यानां देहवर्णनियमः । (पृ०२६३-२९३)

अष्टादशोऽध्यायः-

सौरचान्द्रमसे माने। ऋतुषु वायुदिग्वि- चारः। वर्षाधर्मवर्णनम्। शरद्धर्मवर्णनम्। हेमन्तधर्मवर्णनाए । बसन्तधर्मवर्णनम् । ग्रीष्मधर्मवर्णनम्। सन्धिः, शैशवः, प्रौढ़िः, अनु- वृत्तिश्चेति ऋतूनां चत्वारोऽवस्थाः। तासामुदाहरणानि । शोभान्धो गन्धरसैः । फलाचनाभ्यां च पुष्पस्य पोडा उपयोगः । अन्तर्व्याजं, बहिर्थ्यांजं, वाह्यान्तर्व्याज, सर्वव्यांजं, बहुब्याजं, निर्व्याजमिति फलानां धोढा भेदः । (१० २९३-३२८)

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.