QR Code
शुक्लयजुर्वेद मन्त्र संहिता - Shukla Yajurved नेपाली टीका PDF

शुक्लयजुर्वेद मन्त्र संहिता - Shukla Yajurved नेपाली टीका PDF Upayogi Books

by Veda Vyasa
(0 Reviews) September 30, 2023
Guru parampara

Latest Version

Update
September 30, 2023
Writer/Publiser
Veda Vyasa
Categories
Veda / Mantra
Language
Sanskrit
File Size
1.6 MB
Downloads
1,267
License
Free
Download Now (1.6 MB)

More About शुक्लयजुर्वेद मन्त्र संहिता - Shukla Yajurved नेपाली टीका PDF Free PDF Download

शुक्लयजुर्वेद मन्त्र संहिता

शुक्लयजुर्वेद मन्त्र संहिता - Shukla Yajurved नेपाली टीका PDF


शुक्लयजुर्वेद संहिता नेपाली टीका PDF Free Download 

High quality - Size: 202 MB


अध्याय:- १

इ॒षे त्वा॑ । ऊ॒र्जे त्वा॑ । वा॒यव॑ स्थ । दे॒वो वः॑ सवि॒ता प्रार्पयतु श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वम॒घ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमे॒वा अ॑य॒क्ष्मा मा व॑ स्ते॒न ईशत॒ माव॑शँसो ध्रुव अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीः । यज॑मानस्य प॒शून्पा॑हि ॥ १९ ॥

वसो॑ प॒वित्र॑मसि । द्यौरसि पृथि॒व्य॑सि । मा॑त॒रिश्व॑नो घ॒र्मो सि वि॒श्वधा॑ असि पर॒मेण धाना हँह॑स्व॒ मा ह्वार्मा ते॑ य॒ज्ञप॑तिरत् ॥२॥

वसो॑ प॒वित्र॑मसि श॒तधा॑र॒ वसो॑ प॒वित्र॑मसि स॒हस्र॑धार॒म् । दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसो॑ प॒वित्रे॑ण श॒तधा॑रेण सुप्वा॑ काम॑धुक्षः ॥ ३ ॥

सावि॒श्वायु॑ः । सा वि॒श्वक॑र्मा । सा वि॒श्वधा॑याः । इन्द्र॑स्य॒ त्वा भागँ सोमे॒ना त॑नच्मि । विष्णो॑ ह॒व्यँ र॑क्ष ॥४॥

अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । इ॒दम॒ह॒मनु॑तात्स॒त्यमुपैमि ॥५॥ कस्त्वा॑ यु॒नक्ति॒ स त्वा॑ यु॒नक्ति॒ कस्मै॑ त्वा यु॒नक्ति॒ तस्मै॑ त्वा युनक्ति । कर्मणे वा॒ वेषय वाम् ॥६॥

प्रत्यु॑ष्ट॒ रक्षः प्रत्यु॑ष्टा॒ अरा॑तयः । निष्ट॑प्त॒ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः । उ॒र्व॒न्तरि॑क्ष॒मन्वे॑मि ॥७॥

धूर॑सि॒ धूर्व॒ धूर्वन्तं॒ धूर्व॒ तं यो स्मान्धूर्वति॒ तं धूंर्व॒ यं व॒यं धूर्वामः । दे॒वाना॑मसि॒ वह॑तम॒ सनि॑तम॒ परि॑तम॒ जुष्ट॑तमं देव॒हूत॑मम् ॥ ८॥

अहु॑तमसि हव॒र्धानं॒ हँह॑स्व॒ मा ह्वाहा॑ य॒ज्ञप॑तिर्ह्रार्षीत् । विष्णु॑स्त्वा क्रमताम् । उ॒रु वाता॑य॒ । अप॑ह॒त॒ रक्षः । यच्छ॑न्ता॒ पञ्च॑ ॥ ९ ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नये॒ जुष्ट॑ गृह्णामि । अ॒ग्नीषोमा॑भ्यो॒ जुष्ट॑ गृह्णामि ॥ १० ॥

भू॒ताय॑ त्वा॒ नारा॑तये । स्व॑रभि॒वि ख्ये॑षम् । हँह॑न्ता॒ दु॒र्या॑ पृथि॒व्याम् । उ॒र्व॒न्तरि॑क्ष॒मन्वे॑मि। पृ॑थि॒व्यास्त्वा॒ नाभौ सादया॒म्यदि॑त्या उ॒पस्थे ग्ने॑ ह॒व्यँ र॑क्ष ॥ ११ ॥

प॒वित्रे॑ स्थो वैष्णव्यौ । स॑वि॒तुर्व प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेन प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ । देवरापो अग्रेगुवो अग्रेपुवो य॑ इ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॑ सु॒धातु॑ य॒ज्ञप॑ति॑ देव॒युव॑म् ॥१२॥

युष्मा इन्द्रो वृणीत वृलतूर्ये यूयमिन्द्र॑मवृणीध्वं वृत्त॒तूर्ये । प्रोक्षि॑ता स्थ । अ॒ग्नये॑ त्वा॒ जुष्टं प्रोक्ष॑मि । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टि॒ प्रोक्षमि । दे॑व्याय॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्बो शुद्धाः पराज॒घ्नुरि॒दं व॒स्तच्छ्रुन्धामि ॥ १३ ॥

शर्मासि । अव॑धूत॒ रक्षो व॑धूता॒ अरा॑तयः । अदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु ॥ १४ ॥

अद्र॑र॒सि वानस्प॒त्यः । ग्रावा॑सि पृथुवृ॑ध्न॒ः प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु ॥अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्जनं॑ दे॒ववी॑तये॒ त्वा गृह्णामि । बृ॒हद्वा॑वासि वानस्प॒त्यः । स इ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सुशमं शमीष्व । हवि॑िष्कृदेह ह॒वि॑िष्कृदेह ह॒वि॑िष्कृदेहं ॥ १५ ॥

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.
More »

Other PDFs in This Category